Monday, January 25, 2016

पटोलादि कषायं (ज्वरे)

1.पटोलं पिचुमर्दञ्च त्रिफला मधुकं बला |
साधित अयं कषायःस्यात् पित्त्श्लेष्मोद्भवे ज्वरे ||

2.पटोल यव धान्याकं,मुद्गामलक चन्दनं |
    पैत्तिकश्लेष्मवातोत्थे ज्वरे तृट् छर्दि दाहनुत् ||

Ingredients and preparation:-
Two yogas are mentioned here

1.पटोल,पिचुमर्द(निम्ब),त्रिफला,मधुक(यष्टीमधु),बला

2.पटोल,यव,धान्याक,मुद्ग,आमलक,चन्दन
Are taken and kashaya prepared as per the classical method

Indication:-1.पित्तश्लेष्म ज्वर

2. वातोत्थ  पित्तश्लेष्मज्वर,दाह,छर्दि,तृट

Action :-

1. ज्वरघ्न

2.दाहघ्न,ज्वरघ्न,छर्दिनाश,तृषाघ्न,त्रिदोषघ्न

Reference:- sahsrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...