Tuesday, February 9, 2016

मुस्तादि गण कषायं

मुस्तापर्पटकोशीरदेवदारूमहौषधम्|
त्रिफलाधन्वयाषश्चनीलीकम्पिल्लकं त्रिवृत्||
किराततिक्तकं पाठा बला कटुकुरोहिणी|
मधुकं पिप्पलीमूलं मुस्ताद्ये गण उच्यते||
अष्टादङगमुदितं एतत् वा सन्निपातनुत् |
पित्तोत्तरे सन्निपाते हितं च उक्तं मनीषिभी: ||
मन्यास्तंभे उरोघाते उरपार्श्वशोरोग्रहे |

Ingredients and preparation:-
मुस्ता,पर्पटक,उशीर,देवदारू,शुण्ठी,त्रिफला(हरीतकी,विभीतकी,आमलकी),धन्वयाष(दुस्पर्श),नीली,कम्पिल्लक,त्रिवृत्,किराततिक्त(कण्टकारी),पाठा,बला,कटुकुरोहिणी,मधुक(यष्टीमधू),पिप्पली मूल

(Are called as मुस्तादि गण)

Are taken and kashaya prepared, as per the classical method

Indication:-अष्टमहागद,पित्तोत्तर सन्निपात ज्वर,मन्यास्तंभ,उर: ग्रह,पार्श्वग्रह,शिरोग्रह,उर: आघात

Action:- मर्म व्याधि नाशन, ज्वरघ्न

Note:-
मर्म कषाय-this कषाय  considered as
मर्म व्याधि नाशन.But very few are aware of its ज्वरघ्न actions. And this is given widely for मर्माघात

Reference:- sahsrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...