मुस्तापर्पटकोशीरदेवदारूमहौषधम्|
त्रिफलाधन्वयाषश्चनीलीकम्पिल्लकं त्रिवृत्||
किराततिक्तकं पाठा बला कटुकुरोहिणी|
मधुकं पिप्पलीमूलं मुस्ताद्ये गण उच्यते||
अष्टादङगमुदितं एतत् वा सन्निपातनुत् |
पित्तोत्तरे सन्निपाते हितं च उक्तं मनीषिभी: ||
मन्यास्तंभे उरोघाते उरपार्श्वशोरोग्रहे |
Ingredients and preparation:-
मुस्ता,पर्पटक,उशीर,देवदारू,शुण्ठी,त्रिफला(हरीतकी,विभीतकी,आमलकी),धन्वयाष(दुस्पर्श),नीली,कम्पिल्लक,त्रिवृत्,किराततिक्त(कण्टकारी),पाठा,बला,कटुकुरोहिणी,मधुक(यष्टीमधू),पिप्पली मूल
(Are called as मुस्तादि गण)
Are taken and kashaya prepared, as per the classical method
Indication:-अष्टमहागद,पित्तोत्तर सन्निपात ज्वर,मन्यास्तंभ,उर: ग्रह,पार्श्वग्रह,शिरोग्रह,उर: आघात
Action:- मर्म व्याधि नाशन, ज्वरघ्न
Note:-
मर्म कषाय-this कषाय considered as
मर्म व्याधि नाशन.But very few are aware of its ज्वरघ्न actions. And this is given widely for मर्माघात
Reference:- sahsrayogam
No comments:
Post a Comment