There are two yogas mentioned here
1.
भार्ङ्ग्यब्दपर्पटक धान्य यवाष विश्व भूनिम्ब कुष्ठ कण सिंही अमृत कषाय: |
जीर्णज्वरं सततसन्ततका निहन्यात् अन्येद्युहं सह तृतीयक चतुर्थकाभ्या ||
2.
भार्ङ्गीं पुष्करमूलं च रास्नां विल्वं यवानिकां |
नागरं दशमूलं च पिप्पलीं चाप्सु साधयेत्||
सन्निपातज्वरे देयं हृतपार्श्वानाहशूलिनाम् |
कासश्वासाग्निमन्दत्वं तन्द्रीं च वोनिवर्तयेत् ||
Ingredients and preparation:-
1.
भार्ङ्गीं.अब्द(मुस्त),पर्पटक,धान्यक,यवष(दुस्पर्श)विश्व(शुण्ठी),भूनिम्ब(कण्टकारी),कुषठ,कण(पिप्पली),सिंही(बृहती),अमृत
2.
भार्ङ्गीं,पुष्करमूल,रास्ना,विलव.यवानिका,नागर,दशमूल,पिप्पली
Are taken and kashaya prepared as per the classical method
Indication:-
1.जीर्ण ज्वर,सतत-सन्तत ज्वर,तृतीयक-चतुर्थक ज्वर
2.सन्निपात ज्वर,हृतशूल,पार्श्व शूल,आनाह शूल,कास,श्वास,अग्निमान्द्य,तन्द्र
Action:-
1.विषमज्वरहर
2.ज्वरघ्न,शूलघ्न,हृद्य,कासघन,श्वासघ्न,बृंहण,अग्निदीप्तिकर
Note:-The second yoga is very useful in angina pectoris like conditions. This kashaya is known as "valiya bhaarangyaadi kashaaya".
The term " valiya" meant as the "bigger one" -in the terms of ingredients and its action compared to the former one.
Reference:- sahasrayogam
No comments:
Post a Comment