कण्टकार्यमृता भार्ङगी नागरेन्द्रयवाषकम् |
भूनिम्बं चन्दनं मुस्तं पटोलं कटुकुरोहिणी ||
कषायं पाययेदेतत् पित्तश्ळेष्मज्वरापहम् |
दाहतृष्णारुची छर्दी कासहृतपार्श्वशूलनुत् ||
Ingredients and preparation:-
कण्टकारी,अमृता,भार्ङगी,नागर,इन्द्र(इन्द्रयव),यवाष(दुस्पर्श),भूनिमब(कण्टकारी),चन्दन,मुस्त,पटोल,कटुरोहिणी,
Are taken and kashaya prepared as per the classical method
Indication:-पित्तश्लेष्म ज्वर ,दाह,तृष्णा.अरुची,कास,हृत् शूल,पार्श्व शूल
Reference:- sahasrayogam
No comments:
Post a Comment