Wednesday, February 10, 2016

कण्टकार्यादि कषायं

कण्टकार्यमृता भार्ङगी नागरेन्द्रयवाषकम् |
भूनिम्बं चन्दनं मुस्तं पटोलं कटुकुरोहिणी ||
कषायं पाययेदेतत् पित्तश्ळेष्मज्वरापहम् |
दाहतृष्णारुची छर्दी कासहृतपार्श्वशूलनुत् ||

Ingredients and preparation:-
कण्टकारी,अमृता,भार्ङगी,नागर,इन्द्र(इन्द्रयव),यवाष(दुस्पर्श),भूनिमब(कण्टकारी),चन्दन,मुस्त,पटोल,कटुरोहिणी,
Are taken and kashaya prepared as per the classical method

Indication:-पित्तश्लेष्म ज्वर ,दाह,तृष्णा.अरुची,कास,हृत् शूल,पार्श्व शूल

Reference:- sahasrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...