Thursday, February 11, 2016

कटुकादि कषायं(ज्वरे)

कटुकं चित्रकं निम्बं हरिद्रातिविषेवचाम् |
कुष्ठमिन्द्रयवं मूर्वां पटोलं चापि साधितम् ||
पिबेन्मरीचसंयुक्तं सक्षौद्रं श्लैष्मिकज्वरे |

Ingredients and preparation:-
कटुरोहिणी,चित्रक,निम्ब,हरिद्र,अतिविष,वचा,कुष्ठ,इन्द्रयव,मूर्वा,पटोल
Are taken and kashaya prepared as per the classical method

Indication:-श्लैष्मिक ज्वर

Anupana:- भृष्ट मरीच

Reference:- sahasrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...