Saturday, July 15, 2017

Qualities of coconut milk

मोह विभ्रम रोगघ्नं  परं वातास्र नाशनं
नालिकेरोतभवं क्षीरं शुक्ल कृत कफवातजित्
गुल्म शुल हरं च उष्णं कास श्वास निबर्हणं
हृल्लास अरूचि शोफघ्नं गुरू स्निग्दं विदाह कृत्
ईंषत् पित्तकरं बल्यं रक्तातिसार नाशनं
सूर्यावर्ते शिरो रोगे मूत्र कृच्रेव शीलयेत्
मेहिनां व्रणिनां कुष्ठ श्वित्राणां अहितं परं

the milk that extracted from coconut, is good for, altered consciousness, vata rakta, helps in production of sperm,reduces kapha and vata. good for diseases like gulma, pain, cough, breathing problems.excessive salivation  tastelessness,swelling, its heavy for digestion an creates vidaha, increases pita, gives bala, cures raktaathisara and is good in suryavarta,shiro roga, mutra kŗchra, but not good for kushta, mehi, wounded,shvitra..

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...