मोह विभ्रम रोगघ्नं परं वातास्र नाशनं
नालिकेरोतभवं क्षीरं शुक्ल कृत कफवातजित्
गुल्म शुल हरं च उष्णं कास श्वास निबर्हणं
हृल्लास अरूचि शोफघ्नं गुरू स्निग्दं विदाह कृत्
ईंषत् पित्तकरं बल्यं रक्तातिसार नाशनं
सूर्यावर्ते शिरो रोगे मूत्र कृच्रेव शीलयेत्
मेहिनां व्रणिनां कुष्ठ श्वित्राणां अहितं परं
the milk that extracted from coconut, is good for, altered consciousness, vata rakta, helps in production of sperm,reduces kapha and vata. good for diseases like gulma, pain, cough, breathing problems.excessive salivation tastelessness,swelling, its heavy for digestion an creates vidaha, increases pita, gives bala, cures raktaathisara and is good in suryavarta,shiro roga, mutra kŗchra, but not good for kushta, mehi, wounded,shvitra..
No comments:
Post a Comment