Sunday, January 24, 2016

त्रायमाणादि कषायं

त्रायमाण च मधुकं च पिप्पलीमूलमेव च |
किराततिक्तकं मुस्ता मधूकं सविभीतकं ||
सशर्करं पीतमेतत् पित्तज्वरनिबर्हणं |

Ingredients and preparation:-
त्रायमाणा(ब्रह्मी),मधुक(यष्टीमधु),पिप्पलीमूल,किराततिक्तक,मुस्त,मधूक,विभीतकी
Are taken and kashaya prepared as per the classical method

Indication:-पित्त ज्वर

Anupana:-शर्करा

Reference:- sahasrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...