Sunday, January 24, 2016

आवित्तोलादि कषायं

आवित्तोल् मलर् चुक्क् विष्णुदयिता मुकका कोटित्तूवतन् वेरुं चारणयुं करिम्पुं इवयोट्टोप्पिच्चुकोण्डङ्गने नालोन्नाय कषायनीरिलळवे मोर्कञी मून्नालकुटिच्चीटुन्नोर्क्कु पनिप्पतिल्ल घनमायुण्डाकुम्ग्नेर् बलम् ||

ആവിത്തൊലി മലർ ചുക്ക് വിഷ്ണുദയിതാ മുക്കാ കൊടിത്തൂവതൻ വേരും ചാരണയും കരിമ്പുമിവയോടൊപ്പിച്ചുകൊണ്ടങ്ങനെ നാലൊന്നായ കഷായനീരിലളവെ മോർകഞ്ഞി മുന്നാൾകുടിച്ചീടുന്നോർക്കു പനിപ്പതില്ല ഘനമായുണ്ടാകുമഗ്നേർബലം

Ingredients and preparation:-
आवित्तोल् (चिरिबिल्व),मलर्(लाज),विष्णु दयिता(विष्णुक्रान्ती),मुक्का(त्रिफला),कोटित्तूव (दुस्पर्श), चारण(पुनर्नव),करिम्प्(इक्षु)
Are taken and kashaya prepared by reducing to 1/4th and used for 3 days along with the rice gruel prepared in butter milk( मोर्कञी).

Indication:-सर्व ज्वर,अरुचि,अग्निमान्द्य

Action:-ज्वरघ्न,रुच्य,अगनि दीपक

Note:- as its a typical yoga that quoted in Manipravalam(language type -mixed usage of sanskrit and malayaalam) its hard quote them in sanskrit fonts,so one can go for reading the translation written  below for understanding it well!

Reference:- sahasrayogam

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...