पत्रंवेणुभवं दलं च तुलसीजातं हरिक्रान्तिजम् |
पत्रं वा सुनिषण्ढजं बदरजं पत्रं च वाटं दलम् ||
पत्रं च उत्तमकन्यकाख्य सुषवी नारंग पत्रं पृथक् |
सर्वं नागर पादिकं प्रहरति प्राग्रूपशीतज्वरम् ||
Ingredients and preparation:-
पत्र(leaves of) वेणू,तुलसी,हरिक्रान्ति(विषणुकरानति), सुनिषण्ढ,बदर,वट,उत्तमकन्य(सहदेवी),सुषवी,नारंग
Are taken 5 माष each and 1 कर्ष शुण्ठी. kashaya prepared as per the classical method and used
Indication:-शीतज्वर हर,used in प्राग्रूप of the same.In commentary it says that its the best yoga for विषज ज्वर.
Note:-सुनिषण्ढ a plant that resembles the leaves चार्ङगेरी and grows in the paddy field as a wild variety. It als used as अग्र्यौषध of प्रदर by अष्टवैद्य(vaidyamadham) family in kerala.
Reference:- sahasrayogam
No comments:
Post a Comment