Sunday, July 23, 2017

sikatA klishta chiktsA

#Ayurveda #ThroughThePagesOf #ArogyaKalpaDruma

सिकत क्लिष्ट चिकित्सा (sikata klishta chikitsa )

बला गोपात्मजादि कषायं

बला गोपात्मजा अभीरुकन्द तोयद गोक्षुरै :।
वृश्चिव पद्म किंचल्क गुडूची धन्वयाषकै :।।
कटुक आमलाकाभ्यां च विहित सर्षिपान्वित :।
सितया वा सितजाभ्यां यद्वा क्वाथो अत्र शस्यते ।।

Bala -sida rhombifolia
Gopatmaja - Hemidesmus indicus
Abheeru kanda (Shathavari) - Asparagus racemosus
Toyada (Musta ) - Cyperus rotundus
Gokshura - Tribulus terrestris
Vrishcheeva (Punarnava ) - Boerrhavia diffusa
Padma - Nelumbo nucifera
Guduchi - Tinospora cordifolia
Dhanvayasha - Tragia involucrata
Katuka - Pichoriza curroa
Amalaki - Phyllanthus emblica

To be taken and prepare kashaya out of it .It is believed to be a remedy for sikata klishta

Anupana : Sugar candy , ghee or both together.

മുകളിൽ പറഞ്ഞ ദ്രവ്യങ്ങൾ എടുത്ത് കഷായം വെച്ച് , പഞ്ചസാരയോ, നെയ്യോ , അതോ രണ്ടും ചേർത്ത് ഉപയോഗിച്ചാൽ മണൽ വാർപ്പന് അത്യുത്തമം.

No comments:

Post a Comment

Ideal qualities of a kitchen

Ideal qualities of a kitchen उच्चै : प्रशस्त दिक् देशं बहुवातायनं महत् । महानसं सुसंपृष्टं विश्वास्य जनसेवितम् ।। सद् वास्था अधिष्ठित द्...